Śrīkoṣa
Chapter 4

Verse 4.14

नदीतीरे ह्रदतटे लवणोदपरिप्लुते ।
ग्राममध्ये श्मशाने च तथा चैव चतुष्पथे ॥ ४।१४ ॥