Śrīkoṣa
Chapter 26

Verse 26.151

निश्चलं स्थापयित्वा तु ध्वजदण्डेन चोद्धरेत् ।
यन्त्रेण चोद्धरेद्वापि रज्जुना सह देशिकः ॥ २६।१५० ॥