Śrīkoṣa
Chapter 26

Verse 26.152

वेदिं कुर्यात्तु पूर्वोक्तां लक्षणेन समन्विताम् ।
वेदिकां तु समालिप्य कृत्वा च स्वस्तिवाचनम् ॥ २६।१५१ ॥