Śrīkoṣa
Chapter 26

Verse 26.153

यष्ट्यग्राद्दण्डमूलान्तं दर्भानावेष्ट्य साधकः ।
दर्भमालादिनावेष्ट्य दण्डमूलान्तमेव हि ॥ २६।१५२ ॥