Śrīkoṣa
Chapter 26

Verse 26.156

पृथक् पात्रे तु संस्थाप्य गरुडाय निवेदयेत् ।
पानीयाचमनं दत्वा मुखवासं तथैव च ॥ २६।१५५ ॥