Śrīkoṣa
Chapter 26

Verse 26.158

ततस्तु लोकपालांस्तु पूजयेद्वेदिकाधरे ।
पूर्वादिक्रमयोगेन स्वनाम्ना परिपूजयेत् ॥ २६।१५७ ॥