Śrīkoṣa
Chapter 4

Verse 4.15

अमेध्यभूमौ वल्मीके ऊषरे शवदूषिते ।
वायुसूर्याग्निदग्धे च न ग्राह्यास्तु शिलाःसदा ॥ ४।१५ ॥