Śrīkoṣa
Chapter 26

Verse 26.161

तत् प्रसादमिति स्मृत्वा स्नात्वोपोष्य शुभानना ।
प्राशयेद्गरुडं ध्यात्वा वन्ध्या पुत्रं प्रसूयते ॥ २६।१६० ॥