Śrīkoṣa
Chapter 26

Verse 26.162

रोगार्तो मुच्यते रोगात् बद्धो मुच्येत् बन्धनात् ।
भयान्मुच्येत आपन्नः सम्यग् ज्ञानमवाप्नुयात् ॥ २६।१६१ ॥