Śrīkoṣa
Chapter 26

Verse 26.164

लोहं दारुमयं बिम्बं विना वा स्थाप्यते ध्वजम् ।
यदि ध्वजपटे बिम्बं गरुडस्य कृतं भवेत् ॥ २६।१६३ ॥