Śrīkoṣa
Chapter 26

Verse 26.167

कारयेत् पुष्पयागं तु यथाविधिपुरःसरम् ।
(पुष्पयागविधिः प्रोक्तो मया शक्र विधानके ॥ २६।१६६ ॥