Śrīkoṣa
Chapter 26

Verse 26.170

प्रासादाग्रे ऽथवा याम्ये वारुणे सौम्यके ऽथवा ।
पूर्वोक्तमण्डपं कृत्वा मण्डपे तु समालिखेत् ॥ २६।१६९ ॥