Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.171
Previous
Next
Original
विनोदमण्डपे वाथ यत्र वा रमते मतिः ।
मण्डलं तु महानन्तं चक्राब्जं च तथैव च ॥ २६।१७० ॥
Previous Verse
Next Verse