Śrīkoṣa
Chapter 26

Verse 26.171

विनोदमण्डपे वाथ यत्र वा रमते मतिः ।
मण्डलं तु महानन्तं चक्राब्जं च तथैव च ॥ २६।१७० ॥