Śrīkoṣa
Chapter 26

Verse 26.175

बहिः पङ्क्तिं विसृज्याथ त्रिपङ्क्तिं ग्राहयेत्ततः ।
पादगात्रकभेदेन विमृजेत् परितः क्रम त् ॥ २६।१७४ ॥