Śrīkoṣa
Chapter 26

Verse 26.176

अन्तः षट् च बहिः षट् च मध्ये तु चतुरश्रकम् ।
विसृजेत्तु चतुर्दिक्षु गात्रार्थं तु विचक्षणः ॥ २६।१७५ ॥