Śrīkoṣa
Chapter 26

Verse 26.177

अन्तः षट् च बहिः पञ्च कोणपादार्धमाचरेत् ।
पङ्क्तिद्वयं तु तद्बाह्ये वीथ्यर्थं परितो मृजेत् ॥ २६।१७६ ॥