Śrīkoṣa
Chapter 26

Verse 26.178

द्वारकण्ठोपकण्ठं च शोभां बाह्यपदद्वये ।
अन्तर्द्वे चतुरो बाह्ये द्वारार्थं तु चतुर्दिशि ॥ २६।१७७ ॥