Śrīkoṣa
Chapter 26

Verse 26.179

त्रीण्यन्तर्बहिरेकं स्याद्विपर्यासेन मार्जयेत् ।
अन्तरेको बहिः पञ्च कोणेषु परिमार्जयेत् ॥ २६।१७८ ॥