Śrīkoṣa
Chapter 26

Verse 26.182

तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।
आस्फल्य कोणसूत्राणि कोणदिङ्मध्यमं ततः ॥ २६।१८१ ॥