Śrīkoṣa
Chapter 26

Verse 26.184

दलाग्रं भ्रमयेत्तत्र तस्याग्रां तदनन्तरम् ।
एतत् साधारणं प्रोक्तं चक्राब्जं तु ततः शृणु ॥ २६।१८३ ॥