Śrīkoṣa
Chapter 26

Verse 26.193

मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम् ।
पञ्चवर्णानि पुष्पाणि पुष्पयागे शुभानि तु ॥ २६।१९२ ॥