Śrīkoṣa
Chapter 26

Verse 26.194

श्वेतं रक्तं च पीतं च कृष्णं हरितमेव च ।
शुद्धवर्णानि चैतानि मिश्रितान्यपराणि च ॥ २६।१९३ ॥