Śrīkoṣa
Chapter 26

Verse 26.195

पुष्पेषु पुष्पवर्गेषु छेदयित्वा विचक्षणः ।
पीतेषु कर्णिकां पूर्य रक्तं वै केसराणि च ॥ २६।१९४ ॥