Śrīkoṣa
Chapter 26

Verse 26.198

दलानां सन्धिदेशे तु श्यामपुष्पेण पूरयेत् ।
दलान्तरेखां विप्रेन्द्र कुसुमैर्हरितेन च ॥ २६।१९७ ॥