Śrīkoṣa
Chapter 26

Verse 26.201

नेम्यादिरेखां कृष्णेन नेम्यन्तं(न्तां?)सितपुष्पकैः ।
नेमिं रक्तेन पूर्याथ पीतपुष्पेण वा द्विज ॥ २६।२०० ॥