Śrīkoṣa
Chapter 26

Verse 26.205

तस्य मध्ये लिखेद्विद्वान् चक्राब्जं लक्षणान्वितम् ।
द्वारे द्वारे तु घटिका द्वे द्वे चैव तु विन्यसेत् ॥ २६।२०४ ॥