Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.206
Previous
Next
Original
शरावं विन्यसेत्तद्वत् पूर्वादिषु यथाक्रमम् ।
ऐन्द्राद्यैशानपर्यन्तं पालिका विन्यसेत् क्रमात् ॥ २६।२०५ ॥
Previous Verse
Next Verse