Śrīkoṣa
Chapter 26

Verse 26.207

तत्पार्श्वे मङ्गलान् न्यस्य(?)शङ्खादींश्च यथाक्रमम् ।
मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम् ॥ २६।०६ ॥