Śrīkoṣa
Chapter 26

Verse 26.209

इन्द्रादिपरिवारांश्च दिक्षु चैव यथाक्रमम् ।
विष्वक्सेनं गरुत्मन्तं यजेत्तत्रैव सन्निधौ ॥ २६।२०८ ॥