Śrīkoṣa
Chapter 4

Verse 4.20

तस्मिन् सर्वं प्रयोक्तव्यं विशेषं कथयामि ते ।
शिल्पिभिश्च भुवं खात्वा शिलां पश्येत् समाहितः ॥ ४।२० ॥