Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.213
Previous
Next
Original
उद्वसयेद्यथापूर्वमाहूतास्तत्र देवताः ।
नित्ये नैमित्तिके काम्ये ध्वजसंस्थानं मतम् ॥ २६।२१२ ॥
आचार्यं पूजयेत् पश्चात् यथाशक्ति समाहितः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्ध्वजारोहणादिविधर्नामट षङ्विशो ऽध्यायः ॥
Previous Verse
Next Verse