Śrīkoṣa
Chapter 27

Verse 27.7

ब्राह्मं तु ब्रह्मवृद्धिः स्यात् उत्सवं पञ्चधा फलम् ।
एकाहं त्रियहं वापि सप्ताहं तु नवाहकम् ॥ २७।७ ॥