Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.12
Previous
Next
Original
सवस्त्वमङ्गलं विद्धि तन्निरासात्तदुत्सवः ।
पञ्चोत्तरदशाङ्गं च कथ्यते ताननुक्रमात् ॥ २७।१२ ॥
Previous Verse
Next Verse