Śrīkoṣa
Chapter 27

Verse 27.13

प्रथमं चाङ्कुरावापः पताकारोहणं ततः ।
शुद्धस्नानं तृतीयं स्यात् स्पपनं तु ततः परम् ॥ २७।१३ ॥