Śrīkoṣa
Chapter 27

Verse 27.17

सायम्प्रातः कृतेनैव होमेन च समन्वितम् ।
दक्षिण भिश्च संयुक्तं वैष्णवानां च पूजनम् ॥ २७।१७ ॥