Śrīkoṣa
Chapter 27

Verse 27.19

वैष्णवानि च शेषाणि सायं प्रातर्बलिं हरेत् ।
सप्ताहे याज्ञिकैर्द्रव्यैर्बलिं कुर्याद्विचक्षणः ॥ २७।१९ ॥