Śrīkoṣa
Chapter 27

Verse 27.20

पञ्चाहे ब्रह्मकादिः स्यात् त्रियहे वैष्णवादयः ।
बलिभ्रमणपूर्वं तु होमं कुर्याद्विचक्षणः ॥ २७।२० ॥