Śrīkoṣa
Chapter 27

Verse 27.22

पूर्वाह्णे वाथ मध्याह्ने बलिदानं समाचरेत् ।
बलिभ्रमणवेलायां परिभ्रम्य शनैः शनैः ॥ २७।२२ ॥