Śrīkoṣa
Chapter 27

Verse 27.23

शङ्ख दिकुम्भपर्यन्तमष्टमङ्गलकान्(!)क्रमात् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो ऽथ भिक्षुकः ॥ २७।२३ ॥