Śrīkoṣa
Chapter 27

Verse 27.24

धारयेच्छिरसा विद्वान् वैष्णवान् मङ्गलान् पृथक् ।
एष क्रमो मया प्रोक्तो बलिद्रव्यमथोच्यते ॥ २७।२४ ॥