Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.27
Previous
Next
Original
रक्तं पुष्पं सर्पिषापूपलाजाः शरादं वा करम्भेण युक्तम् ।
यक्षाणां तत्तृप्तिहेतोर्मुनीन्द्रै- रिष्टैः प्राज्ञैरह्निरेषा बलेः स्यात् ॥ २७।२७ ॥
Previous Verse
Next Verse