Śrīkoṣa
Chapter 4

Verse 4.23

उत्पाट्यमाने दृश्यन्ते स्फुलिङ्गा यत्र चाग्निवत् ।
नादाश्च कांस्यघण्टावच्छिलायाश्च शिरो मतम् ॥ ४।२३ ॥