Śrīkoṣa
Chapter 27

Verse 27.29

कमलमक्षतमुत्पलवासितं जलमथो कमलासनवासरे ।
बलिरयं मुनिभिः परिगीयते कनकसन्निभपुष्पचयैः सह ॥ २७।२९ ॥