Śrīkoṣa
Chapter 27

Verse 27.31

विष्णोरुत्सवसप्तमे दिनवरे तत्तृप्तिकारी बलिः पुष्पं श्यामलमोदनं च सगुलं सन्मल्लिकागन्धिकम् ।
जातीवासितमम्बुपायसमपि स्यादष्टमे वासरे पुष्पं मेचकमाह नारद महाविष्णोर्दिने स्याद्बलिः ॥ २७।३१ ॥