Śrīkoṣa
Chapter 27

Verse 27.32

सदाविष्णोस्तृप्तयै कृसरमशिलैर्गन्धनिवहैः सदीपैर्युक्तं शीतं जलमखिलवर्णैश्च कुसुमैः ।
बलिः सक्तूपेतं नवमदिवसे नारदमुने यथावत् कार्यो ऽयं नृपजनविवृद्ध्यै बलिविधिः ॥ २७।३२ ॥