Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.32
Previous
Next
Original
सदाविष्णोस्तृप्तयै कृसरमशिलैर्गन्धनिवहैः सदीपैर्युक्तं शीतं जलमखिलवर्णैश्च कुसुमैः ।
बलिः सक्तूपेतं नवमदिवसे नारदमुने यथावत् कार्यो ऽयं नृपजनविवृद्ध्यै बलिविधिः ॥ २७।३२ ॥
Previous Verse
Next Verse