Śrīkoṣa
Chapter 27

Verse 27.35

देवाश्च तेषां रिपवो ऽसुराश्च गन्धर्वयक्षाः पितरो भुजङ्गाः ।
यक्षाश्च याश्चापि पिशाचजातिः ये षष्ठको देवगणा ग्रहाख्याः ॥ २७।३५ ॥