Śrīkoṣa
Chapter 27

Verse 27.36

बलिं तु मण्डले दद्याद्वेद्यादिक्रमयोगतः ।
चतुष्पथेषु कोणेषु त्रिपथैकपथेषु च ॥ २७।३६ ॥