Śrīkoṣa
Chapter 27

Verse 27.37

देवागारे ऽथ वल्मीके कूपतीरे ऽथ पर्वते ।
तटाके चैत्यवृक्षेषु पर्वतस्य समीपगे (-के?) ॥ २७।३७ ॥