Śrīkoṣa
Chapter 27

Verse 27.39

उत्थापयित्वा केतूनां तोरणान्ते पृथक् पृथक् ।
अथवात्र मुनिश्रेष्ठ केतून् ग्रामादिवास्तुषु ॥ २७।३९ ॥