Śrīkoṣa
Chapter 27

Verse 27.42

चतुरङ्गुलमायामां कर्णिकां मुनिसत्तम ।
एवं पीठविधिः प्रोक्तो हरिपार्षदान् शृणु ॥ २७।४२ ॥